S'ankara's Sutra-Bhashya (Self-Explained)
Swāmiji, Sri Sri Satchidānandendra Saraswati
Edition 1 | pp 1 - 110 | 1974
Prefatory Remarks
वाचकेषु विज्ञप्तिः
सङ्केताक्षरविवरणम्
अशुद्धिशोधनम्
Misconceptions about S'aṅkara
विषयानुक्रमणिका
शङ्करं वेदान्तमीमांसाभाष्यम्
अवतरणिका
उपोद्घातभाष्ये-अध्यासविषये शङ्का
अध्याससंभावनाभाष्यम्
अध्यासलक्षणम्
प्रत्यगात्मानात्मनोरितरेतराध्यासविषये शङ्का परिहारश्च
आत्मानात्मनोरन्योन्याध्यास एवाविद्या
विद्याविद्याविवेकफलम्
अविद्यासभ्दावप्रतिपादनम्
विधिप्रतिषेधपराणि शास्राण्यपि यथोक्ताविद्यापुरःसरं प्रवृत्तानि
अध्यासप्रकारः
उपसंहारः
परिशिष्टम्
मिथ्याज्ञानशब्दघटितभाSयवाक्यानि
माया (तत्पर्याय) शब्दघटितानि वाक्यानि
अध्यस्तदोषेण गुणेन वा अध्यासास्पदभूतं वस्तु न संबध्यते
आत्मनि देहादीनामविद्याकल्पितत्वम्, आत्मानात्मनोरन्योन्याध्यासश्च
अहंममेति व्यवहारः, तत्साक्षी च
प्रत्यगात्मशब्दघटितानि भाSयवाक्यानि
प्रत्यक्षशब्दघटितानि वाक्यानि
आत्मैकत्वशब्दघटितानि वाक्यानि
विद्यया नैसर्गिकी अविद्या सर्वथा बाध्यते इति बोधकानि वाक्यानि
आत्मैकत्वविद्यापराणि श्रुतिवाक्यानि
शब्दानुक्रमणिका
Visitors |
---|