तैत्तिरीयोपनिषदि - शीक्षावल्ली - आनन्दवल्ली - भृगुवल्ली च
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
संस्करण 2 | pp 1 - 569 | 2011
शीक्षावल्ली
भाष्यकारस्यावतरणिका
सामान्योपक्रमणिका आङ्ग्लभाषामयी
भूमिका आङ्ग्लभाषामयी
भूमिका
सङ्केताक्षरविवरणम्
विषयानुक्रमणिका
भाष्यकारस्यावतरणिका
शीक्षावल्ली
१. शान्तिपाठः - देवताप्रार्थनम् (११) - अपरब्रह्मस्तुतिः (१२) - शान्त्यभिधानत्रयस्य प्रयोजनम् (१३)
२. शीक्षाध्यायः - (१४)
३. संहितोपासना - उपासनाफलाशीर्वचनम् (१५) - संहितोपासनाप्रकारः (१६) - उपासनाक्रमः (१७) - संहितोपासनाफलम् (१८)
४. विविधा जपहोममन्त्राः - उत्तरग्रन्थसंबन्धः (१९) - मेधाप्रार्थना (२०) - कार्यकरणयोग्यताप्रार्थनम् (२९) - ज्ञानार्थं प्रार्थना (२२) - श्रीकामस्य होमार्थमन्त्राः (२३) - शिष्यागमनप्रार्थनामन्त्राः (२४) - ओङ्काराभिन्नपरमेश्वरसायुज्यप्रार्थना (२५) - बहुशिष्यागमनप्रार्थनोपसंहारः (२६) - अत्र श्रीकामोऽपि ज्ञानार्थ एव (२७)
५. व्याहृत्यात्मब्रह्मॊपासना - अनुवाकसंबन्धः (२८) - व्याहृति - परिगणनम् (२९) - मह इति व्याहृतेः प्राधान्यम् (३०) - चतसृणां व्याहृतीनां प्रत्येकं चतुष्प्रकारत्वम् (३१) - व्याहृत्युपासनं वक्ष्यमाणविशेषणसहितमेकमेव (३२) - अङ्गोपासनाफलम् (३३)
६. महोब्रह्मोपासने स्थानादि - अनुवाकसंबन्धः (३४) - व्याहृत्यात्मकब्रह्मण उपलब्धिस्थानं विशेषपानि च (३५) - उपासकस्य ब्रह्मप्राप्तये नाडीमार्गः (३६) - उपासनाफलम् (३७) - मनोमयात्मनो विशेषणान्तराणि (३८) - उपासनोपदेशोपसंहारः (३९)
७. ब्रह्मणः पाङ्क्तरूपेणोपासनम् - अनुवाकविषयः (४०) - बाह्यपाङ्क्तत्रयम् (४१) - आध्यात्मिकपाङ्क्तत्रयम् (४२) - पाङ्क्तोपासनाफलम् (४३)
८. ऒङ्कारोपासनम् - अनुवाकविषयः (४४) - ऒङ्कारोपासनविधिः (४५) ऒङ्कारस्तुतिः (४६)
९. कर्मणां पुरुषार्थसाधनत्वम् - अनुवाकविषयः (४७) - मुमुक्षुणा अवश्यानुष्ठेयानि कर्माणि (४८) - स्वाध्यायप्रवचनयोः प्रधान्यम् (४९)
१०. त्रिशङ्कोरार्षदर्शनम् - मन्त्राम्नायो जपार्थः (५०) - मन्त्रार्थः (५१) कर्मणो ज्ञानहेतुत्वम् (५२)
११. विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि - सत्यादिकर्तव्योपदेशप्रयोजनम् (५३) द्विः कर्मोपदेशप्रयोजनम् (५४) - सत्यादीन्यनुष्ठेयानि (५५) - गुरुजनेषु कर्तव्यम् (५३) - दानस्यावश्यकर्तव्यता (५७) - अनुष्ठानविषयकसंशये शिष्टाचारः प्रमाणम् (५८) - उपसंहारः (५९)
परमपुरुषार्थसाधनविषये चिन्ता - चिन्ताविषयः (६०) - केवलेभ्यः कर्मभ्यो न निःशेयसम् (६१) - विद्यासव्यपेक्षकर्मभ्योऽपि न मोक्षः (६२) - ज्ञानकर्मणोः समप्राधान्येन समुच्चितयोरपि न मोक्षहेतुता (६३) - ज्ञानकर्मसमुच्चय एवानुपपन्नः (६४) - निरस्तकारकब्रह्मोपदेशे न श्रुतिविरोधः (६५) - विद्यायाः स्वफलदाने न कर्मापेक्षा (६६) - स्वोत्पत्तौ त्वपेक्षते कर्माणि विद्या (६७) - विद्याया गाऱस्थ्यकर्माण्येवापेक्षितान्युत्पत्ताविति न नियमः (६८) - कर्मणि श्रुतेर्यत्नाधिक्ये कारणम् (६९) श्रवणादीनां साक्षाद्विद्यासाधनत्वम् (७०) - उपसंहारः (७१)
१२. शान्तिपाठः
शीक्षावल्लीसारः
अनुवाकानुक्रमणिका
भाष्यस्थमुख्यशब्दसूची
आनन्दवल्ली - भृगुवल्ली च
प्रास्ताविकं प्रकाशकानाम्
भूमिका, (आङ्ग्लभाषामयी)
भूमिका, संस्कृतवाण्याम्
विषयानुक्रमणिका
आनन्दवल्ली
१. शान्तिपाठः
२. द्वितीयशान्तिव्याख्यानम्
३. ग्रन्थसंबन्धः
४. ब्रह्मविद्यायाः संसाराभाव आत्यन्तिकः
५. विद्यासंबन्धप्रयोजनोपन्यासः
६-७. वल्लीसूत्रवाक्यार्थः
८. ऋगुदाहरणावतरणिका
९. लक्षणवाक्ये विशेषणानां कृत्यम्
१०-१२. सत्यादिपदानां प्रतिस्विककृत्यविवेचनम्
१३-१४. लक्षणवाक्यस्याबोधकत्वशङ्का तत्परिहृतिश्च
१५. ब्रह्मणो ज्ञानत्वं कीदृशम् ?
१६. ब्रह्मणोऽपदार्थत्वम् अवाक्यार्थत्वं च
१७. ब्रह्मणो हार्दे व्योम्नि वेद्यत्वम्
१८. ब्रह्मविद्याफलम्
१९. ग्रन्थशेषसंबन्धः
२०. ब्रह्मण आनन्त्यम्, सत्यत्वं च
२१. आकाशादिसृष्टिः
२२-२४. अन्नमयात्मा
२५-२६. अन्नमयात्मप्रकाशकः श्लोकः
२७-२९. प्राणमयात्मा
३०-३२. प्राणमयात्मप्रकाशकः श्लोकः
३३. प्राणमय एवान्नमयस्याऽऽत्मा
३४-३५. मनोमयात्मा
३६-३७. मनोमयात्मप्रकाशकश्लोकः
३८-३९. विज्ञानमयात्मा
४०-४१. विज्ञानमयात्मप्रकाशकश्लोकः
४२-४३. आनन्दमयात्मा
४४. आनन्दमयस्य पुरुषविधत्वम्
४५-४७. ब्रह्मास्ति, द्वैतावसानभूतत्वात्
४८. आनन्दमयप्रकरणोपसंहारः
४९. ब्रह्मप्राप्तिविषये शिष्यस्यानुप्रश्नाः
५०. प्रतिवचनग्रन्थावतरणिका
५१-५५. प्रतिवचनम् : अस्ति ब्रह्म जगत्कारणत्वात्
५६-६०. अस्ति ब्रह्म, विज्ञानगुहायामुपलभ्यमानत्वात्
६१. अस्ति ब्रह्म । नामरूपात्मकत्वात् चेतनाचेतन-विभक्तत्वेनावभासाच्च
६२-६३. अस्ति ब्रह्म । सुकृतप्रसिद्धेः
६४. अस्ति ब्रह्म । रसत्वप्रसिद्धेः
६५. अस्ति ब्रह्म । कार्यकारणसंघातक्रियादर्शनात्
६६-६७. अस्ति ब्रह्म, भयाभयहेतुत्वात्
६९. भयहेतुश्लोकभाष्यम्
७१-७४. ब्रह्मानन्दमीमांसा
७५. आनन्दमीमांसाफलम्
७६. परमानन्दनिर्देशः
७७-७८. ब्रह्मविद्याफलम्
७९-८५. चिंता : संक्रमणकर्ता कः, कथं वा संक्रामति ?
८६-८७. आनन्दवल्ल्यर्थसंग्राहकश्लोकः
८८. ब्रह्मानन्दविदो भयनिमित्तं नास्त्येव
८९. आनन्दवल्ल्या उपसंहारः
आनन्दवल्लीसारः
भृगुवल्ली
९०. वल्लीसंबन्धः
९१. पितापुत्रसंवादतात्पर्यम्
९२. भृगोरुपसत्तिः
९३. पितुर्वरुणस्योत्तरम्
९४. तपसो ब्रह्मविद्यासाधनत्वम्
९५. अन्ने ब्रह्मत्वनिश्चयः
९६. भृगोर्ब्रह्मप्रतिपत्तिक्रमः
९७. आख्यायिकातात्पर्यम्
९८. ब्रह्मविद्याफलम्
९९. अन्ननिन्दानिषेधः
१००. प्राणशरीरयोरन्नान्नदत्वभावना
१०१. अब्ज्योतिषोरन्नान्नादत्वोपासनम्
१०२. अन्नस्य बहुकरणं व्रतम्
१०३. ब्रह्वन्नसंपादने हेतुद्वयम्
१०४. अन्नदानमाहात्म्यम्
१०५-१०७. ब्रह्मोपासनप्रकाराः
१०८. अन्नान्नादत्वोपदेशस्य परमतात्पर्यम् आत्मनोऽसंसारित्वे
१०९. आत्मन एकत्वादेव चासंसारित्वम्
११०. आत्मज्ञस्य कृतकृत्यता
१११. विदुषो ब्रह्मात्मैकत्वप्रख्यापनप्रकारः
११२. अज्ञानामन्नदानादानयोः फलम्
११३. विदुषोऽन्नत्वोक्तिर्ब्रह्मभावस्तुतये
११४. मुक्तस्य नित्यचैतन्यरूपता
भृगुवल्लीसारः
अनुवाकवर्णानुक्रमणिका
उपनिषत्खण्डसूची
परिशिष्टम् :-
Visitors |
---|