सूत्रभाष्यार्थतत्त्वविवेचनी - ३
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
संस्करण 1 | pp 1 - 339 | 1970
शास्त्रयोनित्वाधिकरणभाष्यम्
प्रथमवर्णके परिशिष्टम्
शास्त्रयोनित्वाधिकरणे द्वितीयं वर्णकम्
समन्वयाधिकरणम् (प्रथमं वर्णकम्)
समन्वयाधिकरणभाष्यम् (द्वितीयं वर्णकम्)
१. (पूर्वपक्षः) प्रतिपत्तिविधिशोषतया शास्त्रप्रमाणकं ब्रह्म
२. (पू.) मुमुक्षुर्ब्रह्मोपासने नियुज्यते
३. (पू.) वस्तुमात्रकथने वेदानामानर्थक्यम्
४. सिद्धान्तः - कर्मब्रह्मविद्याफलयोर्वैलक्षण्यम्
५. मोक्षाख्यस्याशरीरत्वस्य स्वाभाविकस्यम्
६. विद्यानन्तरमेव मोक्षः, न स कार्यान्तरापेक्षः
७. ब्रह्मात्मैकत्त्वज्ञानं न संपदादिरूपम्
८. ब्रह्मणस्तज्ज्ञानस्य च न कार्यानुप्रवेशः शक्यकल्पनः
९. अविषयस्य ब्रह्मणः शास्त्रयोनित्वं कथम् ?
१०. क्रियानुप्रवेशाभावे मोक्षस्योत्पाद्यत्वाद्यभावोऽपि हेतुः
११. ब्रह्मात्मज्ञानं न क्रिया
१२. ब्रह्मज्ञानविषये श्रूयमाणानां लिङादीनां गतिः
१३. आत्मज्ञाने सर्वकर्तव्यताहानिः कृतकृत्यता च
१४. केवलवस्तुवाद्यपि वेदभागोऽस्ति
१५. भूतवस्तूपदेशोऽत्र पूर्वतन्त्र इवोपपश्चः
१६. निवृत्त्युपदेशानामिव ब्रह्मवस्तूपदेशस्यापि सार्थक्यम्
१७. वस्तुमात्रकथनेऽपि सप्रयोजनत्त्वं दृष्टम्
१८. जीवतोऽपि विदुषोऽशरीरत्वम्
१९. श्रवणवन्मनननिदिध्यासनयोरपि अवगत्यर्थत्वमेव
२०. ब्रह्मविषयकपृथक्शास्त्रारम्भान्यथानुपपत्त्यापि शास्त्रप्रमाणकत्व ब्रह्मणः
२१. ब्रह्मज्ञानानन्तरं सर्वव्यवहाराभावाञ्च न विधिशेषत्त्वं ब्रह्मणः
समन्वयाधिकरणे परिशिष्टचिन्ता
Visitors |
---|