वेदान्तप्रक्रियाप्रत्यभिज्ञा —; तत्र प्रथमः संपुटः
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
संस्करण 1 | pp 1 - 823 | 1964
प्रकाशकानां विज्ञप्तिः
आङ्ग्लभाषामयी भूमिका
संस्कृतभूमिका
विषयानुक्रमणिका
१. वेदान्तप्रक्रियानिर्धारणावश्यकता (सं. १-१०)
२. प्रस्थानत्रयग्रन्थशरीरपरीक्षणम् (सं. ११-१७)
३. श्रीशङ्करभगवत्पादभाष्यपरिशीलनम् (सं. १८-६१)
४. प्राचीनप्रस्थानपरीक्षा (सं. ६२-७५)
५. भर्तृप्रपञ्चप्रस्थानपरीक्षा (सं. ७६-८८)
६. मण्डनप्रस्थानपरीक्षा (सं. ८९-१०३)
७. वार्तिकप्रस्थानपरीक्षा (सं. १०४-१३०)
८. पञ्चपादिकाप्रस्थानपरीक्षा (सं. १३१-१५५)
९. भास्करप्रस्थानपरीक्षा (सं. १५६-१७८)
१०. भामतीप्रस्थानपरीक्षा (सं. १७९-२०६)
११. इष्टसिद्धिप्रक्रियापरीक्षा (सं. २०७-२३४)
१२. विवरणप्रस्थानपरीक्षा (सं. २३५-२६०)
१३. न्यायमकरन्दप्रस्थानपरीक्षा (सं. २६१-२७४)
१४. खण्डनप्रस्थानपरीक्षा (सं. २७५-२८३)
१५. चित्सुखाचार्यप्रस्थानपरीक्षा (सं. २८४-२८९)
१६. सर्वज्ञात्मप्रक्रियापरीक्षा (सं. २९०-३०३)
१७. प्रथमसंपुटोपसंहारः
सङ्केताक्षरविवरणम्
ग्रन्थपाठसंस्करणम्
शब्दानुक्रमणिका
Visitors |
---|