मूलाविद्यानिरासः अथवा श्रीशङ्करहृदयम्
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
संस्करण 2 | pp 1 - 304 | 2009
प्रथमः खण्डः (विषयावतरणम्)
द्वितीयः खण्डः (एकीयमतसमालोचनम्)
१. एकदेशिपक्षे परमार्थसत्ताया असिद्धिः
२. भावाज्ञानस्वरूपासिद्धिः
३. जागरितप्रञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम्
४. जीवब्रह्मविभागसिद्ध्यर्थं न मूलाविद्या स्वीकार्या
५. सुषुप्तौ स्वरूपानवभासव्यवहारतोऽपि न भावज्ञान-सिद्धिः
६. विद्याविधानान्यथानुपपत्त्यापि नाज्ञानसिद्धिः
७. व्यवहारिक्यपि मूलाविद्या न स्वापे स्वीकार्या
८. सुषुप्त्यविद्यावादे दोषान्तराणि
तृतीयः खण्डः (स्वप्रक्रिया निरूपणम्)
१. स्वप्रक्रिया संक्षेपतः
२. जाग्रति प्रपञ्चोपलम्भविचारः
३. प्रपञ्चमिथ्यात्वे शङ्का तत्परिहृतिश्च
४. स्वप्नो जागरितान्तर्गतः कश्चिद्विशेष इति मतं तत्परीक्षा च
५. जागरितस्वप्रयोर्मिथ्यात्वे शङ्का परिहारश्च
६. प्रपञ्चस्य समारोपितत्वे शङ्का तत्परिहृतिश्च
७. सुषुप्तावनुभूतिरात्मनो धर्म इति मतं तन्निराकरणं च
८. अविद्यास्वरूपविचारः
९. अविद्याविषयविचारः
१०. अविद्याश्रयविचारः
११. अविद्याकार्यचिन्ता
१२. अविद्यानिमित्तविचारः
१३. अविद्यानिवृत्तिविचारः
१४. अविद्यास्वरूपादिचिन्तोपसंहारः
चतुर्थः खण्डः (श्रुत्यादिप्रमाणोपन्यासः)
Visitors |
---|