गीताशास्त्रोपदेशसोपानपङ्क्तिः
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
pp 1 - 261 | 2018
प्रकाशकानां निवेदनम्
प्रास्ताविकम्
Publisher's Note
Preface
सङ्केताक्षरविवरणम्
१. प्रकरणारम्भप्रतिज्ञा
२. भारतदेशदुरवस्थावर्णनम्
३. दैवासुरसंपद्विभागः
४. श्रद्धात्रयविभागः
५. शास्त्रीयकर्मफलवर्णनम्
६. परमपुरुषार्थस्वरूपनिर्धारणम्
७. कर्मसंन्यासविभागोपदेशः
८. कर्मयोगोपदेशः
९. विभूतियोगोपदेशः
१०. विश्वरूपोपासनोपदेशः
११. अक्षरब्रह्मोपासनोपदेशः
१२. ध्यानयोगोपदेशः
१३. साङ्ख्ययोगोपदेशः
१४. साङ्ख्ययोगसंबन्धोपदेशः
१५. ज्ञानयज्ञोपदेशः
१६. परमार्थसंन्यासोपदेशः
१७. निस्त्रैगुण्यभावोपदेशः
१८. भगवत्स्वरूपसतत्त्वोपदेशः
१९. जीवसतत्त्वोपदेशः
२०. स्थितप्रज्ञलक्षणोपदेशः
२१. युक्तलक्षणोपदेशः
२२. भक्तलक्षणोपदेशः
२३. ज्ञानिलक्षणोपदेशः
२४. गुणातीतलक्षणोपदेशः
२५. ज्ञाननिष्ठोपदेशः
२६. शास्त्रोपदेशसारः
परिशिष्टम् - समानार्थकोपदेशवाक्यरत्नावलिः
Visitors |
---|