माण्डूक्यरहस्यविवृतिः (माण्डूक्योपनिषत्कारिकाव्याख्या शाङ्करभाष्योपेता)
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
संस्करण 2 | pp 1 - 749 | 2011
प्रकाशकानां कृतज्ञताख्यापनम्
श्री श्रीसच्चिदानन्देन्द्रसरस्वती संयमिनः
आङ्ग्लभाषामयी भूमिका
संस्कृतभूमिका
सङ्केताक्षरविवरणम्
आगमप्रकरणम्
१. ग्रन्थावतरणिका
२. उपनिषत्-सागमप्रकरणा
३. सर्वस्याप्योङ्कारात्मता
४. आत्मनश्चतुष्पात्त्वम्
५. आत्मनो वैश्वानररूपः प्रथमः पादः
६. आत्मनस्तैजसरूपो द्वितीयः पादः
७. आत्मनः प्राज्ञरूपस्तृतीयः पादः
८. प्राज्ञाव्याकृतयोरैक्यम्
९. आगमप्रकरणे पादत्रयकारिकाः
१०. विश्वादिव्यवस्था
११. जागरितावस्थायामेव विश्वाद्यनुभावः
१२. विश्वादीनां भोज्यव्यवस्था
१३. सृष्टिकारिकाः
१४. सप्तममन्त्रावतरणिका
१५. तुरीयः पादः
१६. तुरीयकारिकाः
१७. ओङ्कारमात्राप्रविभागः
१८. प्रणवमात्राकारिकाः
१९. प्रणवकारिकाः
२०. आगमप्रकरणसंवलितमाण्डूक्योपनिषत्सारः
वैतथ्यप्रकरणम्
१. प्रकरणसंबन्धः
२. स्वप्नवैतथ्यकारिकाः
३. जाग्रत्स्वप्नयोस्तुल्यत्वम्
४. विशुद्धात्मैव सर्वकल्पनास्पदम्
५. आत्मनि कल्पितभेदप्रकाराः
६. आत्मविकल्पनन्निवृत्तिनिरूपणम्
७. एकत्वं परमार्थतः, विकल्पनास्तु मायया
८. कतिपयकल्पनाप्रकाराः
९. मिथ्याज्ञानसम्यग्ज्ञानयोः कार्यभेदः
१०. प्रकरणार्थोपसंहारकारिकाः
११. आत्मतत्त्वं नित्यनिरस्तद्वैताशिवम्
१२. समाहितचित्तैर्वेदान्तार्थतत्परैर्वेद्यमिदं तत्त्वम्
१३. विद्वत्संन्यासिव्यवहारः
१४. वैतथ्यप्रकरणसारः
अद्वैतप्रकरणम्
१. प्रकरणसंबन्धः
२. अजातिब्रह्मप्रतिपादनप्रतिज्ञा
३. जगतो जन्माद्याविद्यकमेव
४. अजाद्वयं ब्रह्म श्रुतिप्रमाणकम्
५. अद्वैतदर्शनस्य द्वैतदर्शनैरविरोधः
६. अजस्वभावस्य ब्रह्मणो जात्यभ्युपगमे दोषाः
७. अजातिवाद एव श्रौतो न जातब्रह्मवादः
८. अजाद्वयामृतमेव श्रुतिनिश्चितोर्थः
९. अजातिवादस्य सत्कार्यवादाभ्युपगमेनाविरोधः
१०. आत्मसत्यानुबोधेनाजाद्वयब्रह्मभावः
११. आत्मप्रबोधे मनोनिग्रहोपायप्रदर्शनम्
१२. अजातिवादोपसंहारः
१३. अद्वैतप्रकरणसारः
अलातशान्तिप्रकरणम्
१. प्रकरणसंबन्धः
२. मङ्गलाचरणम्
३. वादिविप्रतिपत्तिद्वाराऽजातिसिद्धिः
४. अजातिवादेऽविवादः
५. जातिवादिनां परस्परकलहबीजम्
६. सत्कार्यवादप्रतिक्षेपः
७. हेतुफलयोः कार्यकारणभावानुपपत्त्या अजातिसिद्धिः
८. हेतुफलाजात्युपसंहारः
९. विज्ञानबाह्यार्थवादिकलहेनाजातिख्यापनम्
१०. विज्ञानवादशून्यवादयोर्निरासः
११. प्रकृत्यन्यथाभावानुपपत्तियुक्त्युपसंहारः
१२. परमार्थजातिवादे बन्धमोक्षासिद्धिः
१३. स्वप्नजागरितयोरसंबन्धादप्यजातिसिद्धिः
१४. सिद्धान्ते जात्युपदेशे हेतुः
१५. वादिविप्रतिपत्तिख्यापिताजात्युपसंहारः
१६. जात्यादीनामपरमार्थत्वे दृष्टान्तः
१७. कार्यकारणत्वाभावनिश्चयात् संसारव्यावृत्तिः
१८. जन्मनाशौ सांवृतिकावेव
१९. द्वैतं परमार्थदृष्ट्या वाङ्मनसयोरगोचरम्
२०. सर्वस्यापि द्वैतस्य चैतन्याव्यतिरिक्तत्वम्
२१. अजातिवादोपसंहारः
२२. अजत्वोपदेशोऽपि संवृत्त्यैव
२३. परमार्थज्ञानफलम्
२४. अजाद्वयस्वभावमेव तत्त्वं मिथ्याग्रहणावृतम्
२५. आत्मतत्त्वज्ञानी सर्वज्ञः कृतकृत्यश्च
२६. स्वप्रक्रिया संक्षेपतः
२७. स्थानत्रयविज्ञानात् सर्वज्ञता
२८. ज्ञानोपायानां न परमार्थसत्यता
२९. शास्त्रार्थोपसंहारः
३०. चतुर्णामपि प्रकरणानामेकवाक्यता
३१. ग्रन्थसमाप्तौ मङ्गलम्
३२. भाष्यकृन्मङ्गलश्लोकसंग्रहः
३३. अथालातशान्तिप्रकरणसारः
३४. कारिकाणां वर्णानुक्रमणिका
३५. परिशिष्टम् - I
३६. कारिकाणां मुख्यशब्दवर्णानुक्रमणिका
३७. वृत्तिगतप्रधानविषयसूची
३८. परिशिष्टम् - II
Visitors |
---|