सूत्रभाष्यार्थतत्त्वविवेचनी - २
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
संस्करण 1 | pp 1 - 164 | 1965
भाष्यम्
१. सूत्रसंगतिः
२. सूत्रार्थः
३. जगन्मात्रस्यैव जन्मादि सूत्रोक्तम्
४. अब्रह्मकारणवादस्य निराकरणम्
५. सूत्रं श्रुत्यनुगमार्थम्, नानुमानोपन्यासार्थम्
६. तर्कोऽपि ब्रह्मजिज्ञासायामपेक्ष्यते
७. ब्रह्मजिज्ञासायामेव अनुभवाद्यनुसरणे हेतुः
८. ब्रह्मणो वेदान्तातिरिक्तप्रमाणाविषयत्वे युक्तिः
९. सूत्रलिलक्षयिषितवेदान्तवाक्योदाहरणम्
जन्माद्यधिकरणे परिशिष्टचिन्ता
Visitors |
---|