भक्तिचन्द्रिका (नारदभक्तिसूत्राणां व्याख्या)
शास्त्री, हो. ना. वेङ्कटेश शर्मा
संस्करण 1 | pp 1 - 223 | 1999
१. अवतरणिका
२. शास्त्रारम्भप्रतिज्ञा
३. भक्तेः स्वरूपलक्षणम्
४. भक्तेः फलम्
५. भक्तेः कामस्य च वैलक्षण्यम्
६. भक्तस्य कर्मानुष्ठानक्रमः
७. स्पष्टानि भक्तिलिङ्गानि
८. नारदस्य सिद्धान्तः
९. भक्त्याचार्येषु वैमत्यमस्ति किम् ?
१०. भक्तिकर्मादीनां तारतम्यम्
११. अथ साधनभागः प्रस्तूयते
१२. मायायाः सन्तरणं कथम् ?
१३. प्रेम्णो महिमा
१४. अथ गौभक्तिविचारः
१५. गौणभक्तेः सौलभ्यम्
१६. साधकव्यवहारविधिः
१७. मुख्यभक्ताः
१८. साधकाः कथं वर्तेरन् ?
१९. भक्तेरेकादशप्रकाराः
२०. भक्त्याचार्याणां ऐकमत्यम्
२१. परिशिष्टम्
Visitors |
---|